Declension table of ?virāgiṇī

Deva

FeminineSingularDualPlural
Nominativevirāgiṇī virāgiṇyau virāgiṇyaḥ
Vocativevirāgiṇi virāgiṇyau virāgiṇyaḥ
Accusativevirāgiṇīm virāgiṇyau virāgiṇīḥ
Instrumentalvirāgiṇyā virāgiṇībhyām virāgiṇībhiḥ
Dativevirāgiṇyai virāgiṇībhyām virāgiṇībhyaḥ
Ablativevirāgiṇyāḥ virāgiṇībhyām virāgiṇībhyaḥ
Genitivevirāgiṇyāḥ virāgiṇyoḥ virāgiṇīnām
Locativevirāgiṇyām virāgiṇyoḥ virāgiṇīṣu

Compound virāgiṇi - virāgiṇī -

Adverb -virāgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria