Declension table of ?virāgaviṣabhṛtā

Deva

FeminineSingularDualPlural
Nominativevirāgaviṣabhṛtā virāgaviṣabhṛte virāgaviṣabhṛtāḥ
Vocativevirāgaviṣabhṛte virāgaviṣabhṛte virāgaviṣabhṛtāḥ
Accusativevirāgaviṣabhṛtām virāgaviṣabhṛte virāgaviṣabhṛtāḥ
Instrumentalvirāgaviṣabhṛtayā virāgaviṣabhṛtābhyām virāgaviṣabhṛtābhiḥ
Dativevirāgaviṣabhṛtāyai virāgaviṣabhṛtābhyām virāgaviṣabhṛtābhyaḥ
Ablativevirāgaviṣabhṛtāyāḥ virāgaviṣabhṛtābhyām virāgaviṣabhṛtābhyaḥ
Genitivevirāgaviṣabhṛtāyāḥ virāgaviṣabhṛtayoḥ virāgaviṣabhṛtānām
Locativevirāgaviṣabhṛtāyām virāgaviṣabhṛtayoḥ virāgaviṣabhṛtāsu

Adverb -virāgaviṣabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria