Declension table of ?virāgaviṣabhṛt

Deva

NeuterSingularDualPlural
Nominativevirāgaviṣabhṛt virāgaviṣabhṛtī virāgaviṣabhṛnti
Vocativevirāgaviṣabhṛt virāgaviṣabhṛtī virāgaviṣabhṛnti
Accusativevirāgaviṣabhṛt virāgaviṣabhṛtī virāgaviṣabhṛnti
Instrumentalvirāgaviṣabhṛtā virāgaviṣabhṛdbhyām virāgaviṣabhṛdbhiḥ
Dativevirāgaviṣabhṛte virāgaviṣabhṛdbhyām virāgaviṣabhṛdbhyaḥ
Ablativevirāgaviṣabhṛtaḥ virāgaviṣabhṛdbhyām virāgaviṣabhṛdbhyaḥ
Genitivevirāgaviṣabhṛtaḥ virāgaviṣabhṛtoḥ virāgaviṣabhṛtām
Locativevirāgaviṣabhṛti virāgaviṣabhṛtoḥ virāgaviṣabhṛtsu

Compound virāgaviṣabhṛt -

Adverb -virāgaviṣabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria