Declension table of ?virāgavatā

Deva

FeminineSingularDualPlural
Nominativevirāgavatā virāgavate virāgavatāḥ
Vocativevirāgavate virāgavate virāgavatāḥ
Accusativevirāgavatām virāgavate virāgavatāḥ
Instrumentalvirāgavatayā virāgavatābhyām virāgavatābhiḥ
Dativevirāgavatāyai virāgavatābhyām virāgavatābhyaḥ
Ablativevirāgavatāyāḥ virāgavatābhyām virāgavatābhyaḥ
Genitivevirāgavatāyāḥ virāgavatayoḥ virāgavatānām
Locativevirāgavatāyām virāgavatayoḥ virāgavatāsu

Adverb -virāgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria