Declension table of ?virāgavat

Deva

MasculineSingularDualPlural
Nominativevirāgavān virāgavantau virāgavantaḥ
Vocativevirāgavan virāgavantau virāgavantaḥ
Accusativevirāgavantam virāgavantau virāgavataḥ
Instrumentalvirāgavatā virāgavadbhyām virāgavadbhiḥ
Dativevirāgavate virāgavadbhyām virāgavadbhyaḥ
Ablativevirāgavataḥ virāgavadbhyām virāgavadbhyaḥ
Genitivevirāgavataḥ virāgavatoḥ virāgavatām
Locativevirāgavati virāgavatoḥ virāgavatsu

Compound virāgavat -

Adverb -virāgavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria