Declension table of ?virāgārhā

Deva

FeminineSingularDualPlural
Nominativevirāgārhā virāgārhe virāgārhāḥ
Vocativevirāgārhe virāgārhe virāgārhāḥ
Accusativevirāgārhām virāgārhe virāgārhāḥ
Instrumentalvirāgārhayā virāgārhābhyām virāgārhābhiḥ
Dativevirāgārhāyai virāgārhābhyām virāgārhābhyaḥ
Ablativevirāgārhāyāḥ virāgārhābhyām virāgārhābhyaḥ
Genitivevirāgārhāyāḥ virāgārhayoḥ virāgārhāṇām
Locativevirāgārhāyām virāgārhayoḥ virāgārhāsu

Adverb -virāgārham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria