Declension table of ?virādhya

Deva

NeuterSingularDualPlural
Nominativevirādhyam virādhye virādhyāni
Vocativevirādhya virādhye virādhyāni
Accusativevirādhyam virādhye virādhyāni
Instrumentalvirādhyena virādhyābhyām virādhyaiḥ
Dativevirādhyāya virādhyābhyām virādhyebhyaḥ
Ablativevirādhyāt virādhyābhyām virādhyebhyaḥ
Genitivevirādhyasya virādhyayoḥ virādhyānām
Locativevirādhye virādhyayoḥ virādhyeṣu

Compound virādhya -

Adverb -virādhyam -virādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria