Declension table of ?virādhahan

Deva

MasculineSingularDualPlural
Nominativevirādhahā virādhahanau virādhahanaḥ
Vocativevirādhahan virādhahanau virādhahanaḥ
Accusativevirādhahanam virādhahanau virādhaghnaḥ
Instrumentalvirādhaghnā virādhahabhyām virādhahabhiḥ
Dativevirādhaghne virādhahabhyām virādhahabhyaḥ
Ablativevirādhaghnaḥ virādhahabhyām virādhahabhyaḥ
Genitivevirādhaghnaḥ virādhaghnoḥ virādhaghnām
Locativevirādhahani virādhaghni virādhaghnoḥ virādhahasu

Adverb -virādhahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria