Declension table of ?virādhagupta

Deva

MasculineSingularDualPlural
Nominativevirādhaguptaḥ virādhaguptau virādhaguptāḥ
Vocativevirādhagupta virādhaguptau virādhaguptāḥ
Accusativevirādhaguptam virādhaguptau virādhaguptān
Instrumentalvirādhaguptena virādhaguptābhyām virādhaguptaiḥ virādhaguptebhiḥ
Dativevirādhaguptāya virādhaguptābhyām virādhaguptebhyaḥ
Ablativevirādhaguptāt virādhaguptābhyām virādhaguptebhyaḥ
Genitivevirādhaguptasya virādhaguptayoḥ virādhaguptānām
Locativevirādhagupte virādhaguptayoḥ virādhagupteṣu

Compound virādhagupta -

Adverb -virādhaguptam -virādhaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria