Declension table of ?virādhāna

Deva

NeuterSingularDualPlural
Nominativevirādhānam virādhāne virādhānāni
Vocativevirādhāna virādhāne virādhānāni
Accusativevirādhānam virādhāne virādhānāni
Instrumentalvirādhānena virādhānābhyām virādhānaiḥ
Dativevirādhānāya virādhānābhyām virādhānebhyaḥ
Ablativevirādhānāt virādhānābhyām virādhānebhyaḥ
Genitivevirādhānasya virādhānayoḥ virādhānānām
Locativevirādhāne virādhānayoḥ virādhāneṣu

Compound virādhāna -

Adverb -virādhānam -virādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria