Declension table of ?virāṭtva

Deva

NeuterSingularDualPlural
Nominativevirāṭtvam virāṭtve virāṭtvāni
Vocativevirāṭtva virāṭtve virāṭtvāni
Accusativevirāṭtvam virāṭtve virāṭtvāni
Instrumentalvirāṭtvena virāṭtvābhyām virāṭtvaiḥ
Dativevirāṭtvāya virāṭtvābhyām virāṭtvebhyaḥ
Ablativevirāṭtvāt virāṭtvābhyām virāṭtvebhyaḥ
Genitivevirāṭtvasya virāṭtvayoḥ virāṭtvānām
Locativevirāṭtve virāṭtvayoḥ virāṭtveṣu

Compound virāṭtva -

Adverb -virāṭtvam -virāṭtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria