Declension table of ?virāṭsvarūpā

Deva

FeminineSingularDualPlural
Nominativevirāṭsvarūpā virāṭsvarūpe virāṭsvarūpāḥ
Vocativevirāṭsvarūpe virāṭsvarūpe virāṭsvarūpāḥ
Accusativevirāṭsvarūpām virāṭsvarūpe virāṭsvarūpāḥ
Instrumentalvirāṭsvarūpayā virāṭsvarūpābhyām virāṭsvarūpābhiḥ
Dativevirāṭsvarūpāyai virāṭsvarūpābhyām virāṭsvarūpābhyaḥ
Ablativevirāṭsvarūpāyāḥ virāṭsvarūpābhyām virāṭsvarūpābhyaḥ
Genitivevirāṭsvarūpāyāḥ virāṭsvarūpayoḥ virāṭsvarūpāṇām
Locativevirāṭsvarūpāyām virāṭsvarūpayoḥ virāṭsvarūpāsu

Adverb -virāṭsvarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria