Declension table of ?virāṭsvarūpa

Deva

NeuterSingularDualPlural
Nominativevirāṭsvarūpam virāṭsvarūpe virāṭsvarūpāṇi
Vocativevirāṭsvarūpa virāṭsvarūpe virāṭsvarūpāṇi
Accusativevirāṭsvarūpam virāṭsvarūpe virāṭsvarūpāṇi
Instrumentalvirāṭsvarūpeṇa virāṭsvarūpābhyām virāṭsvarūpaiḥ
Dativevirāṭsvarūpāya virāṭsvarūpābhyām virāṭsvarūpebhyaḥ
Ablativevirāṭsvarūpāt virāṭsvarūpābhyām virāṭsvarūpebhyaḥ
Genitivevirāṭsvarūpasya virāṭsvarūpayoḥ virāṭsvarūpāṇām
Locativevirāṭsvarūpe virāṭsvarūpayoḥ virāṭsvarūpeṣu

Compound virāṭsvarūpa -

Adverb -virāṭsvarūpam -virāṭsvarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria