Declension table of ?virāṭsthānā

Deva

FeminineSingularDualPlural
Nominativevirāṭsthānā virāṭsthāne virāṭsthānāḥ
Vocativevirāṭsthāne virāṭsthāne virāṭsthānāḥ
Accusativevirāṭsthānām virāṭsthāne virāṭsthānāḥ
Instrumentalvirāṭsthānayā virāṭsthānābhyām virāṭsthānābhiḥ
Dativevirāṭsthānāyai virāṭsthānābhyām virāṭsthānābhyaḥ
Ablativevirāṭsthānāyāḥ virāṭsthānābhyām virāṭsthānābhyaḥ
Genitivevirāṭsthānāyāḥ virāṭsthānayoḥ virāṭsthānānām
Locativevirāṭsthānāyām virāṭsthānayoḥ virāṭsthānāsu

Adverb -virāṭsthānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria