Declension table of ?virāṭpūrvā

Deva

FeminineSingularDualPlural
Nominativevirāṭpūrvā virāṭpūrve virāṭpūrvāḥ
Vocativevirāṭpūrve virāṭpūrve virāṭpūrvāḥ
Accusativevirāṭpūrvām virāṭpūrve virāṭpūrvāḥ
Instrumentalvirāṭpūrvayā virāṭpūrvābhyām virāṭpūrvābhiḥ
Dativevirāṭpūrvāyai virāṭpūrvābhyām virāṭpūrvābhyaḥ
Ablativevirāṭpūrvāyāḥ virāṭpūrvābhyām virāṭpūrvābhyaḥ
Genitivevirāṭpūrvāyāḥ virāṭpūrvayoḥ virāṭpūrvāṇām
Locativevirāṭpūrvāyām virāṭpūrvayoḥ virāṭpūrvāsu

Adverb -virāṭpūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria