Declension table of ?virāṭaka

Deva

MasculineSingularDualPlural
Nominativevirāṭakaḥ virāṭakau virāṭakāḥ
Vocativevirāṭaka virāṭakau virāṭakāḥ
Accusativevirāṭakam virāṭakau virāṭakān
Instrumentalvirāṭakena virāṭakābhyām virāṭakaiḥ virāṭakebhiḥ
Dativevirāṭakāya virāṭakābhyām virāṭakebhyaḥ
Ablativevirāṭakāt virāṭakābhyām virāṭakebhyaḥ
Genitivevirāṭakasya virāṭakayoḥ virāṭakānām
Locativevirāṭake virāṭakayoḥ virāṭakeṣu

Compound virāṭaka -

Adverb -virāṭakam -virāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria