Declension table of ?virāṣah

Deva

MasculineSingularDualPlural
Nominativevirāṣaṭ virāṣahau virāṣahaḥ
Vocativevirāṣaṭ virāṣahau virāṣahaḥ
Accusativevirāṣaham virāṣahau virāṣahaḥ
Instrumentalvirāṣahā virāṣaḍbhyām virāṣaḍbhiḥ
Dativevirāṣahe virāṣaḍbhyām virāṣaḍbhyaḥ
Ablativevirāṣahaḥ virāṣaḍbhyām virāṣaḍbhyaḥ
Genitivevirāṣahaḥ virāṣahoḥ virāṣahām
Locativevirāṣahi virāṣahoḥ virāṣaṭsu

Compound virāṣaṭ -

Adverb -virāṣaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria