Declension table of ?virāḍvarṇa

Deva

NeuterSingularDualPlural
Nominativevirāḍvarṇam virāḍvarṇe virāḍvarṇāni
Vocativevirāḍvarṇa virāḍvarṇe virāḍvarṇāni
Accusativevirāḍvarṇam virāḍvarṇe virāḍvarṇāni
Instrumentalvirāḍvarṇena virāḍvarṇābhyām virāḍvarṇaiḥ
Dativevirāḍvarṇāya virāḍvarṇābhyām virāḍvarṇebhyaḥ
Ablativevirāḍvarṇāt virāḍvarṇābhyām virāḍvarṇebhyaḥ
Genitivevirāḍvarṇasya virāḍvarṇayoḥ virāḍvarṇānām
Locativevirāḍvarṇe virāḍvarṇayoḥ virāḍvarṇeṣu

Compound virāḍvarṇa -

Adverb -virāḍvarṇam -virāḍvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria