Declension table of ?virāḍvarṇa

Deva

MasculineSingularDualPlural
Nominativevirāḍvarṇaḥ virāḍvarṇau virāḍvarṇāḥ
Vocativevirāḍvarṇa virāḍvarṇau virāḍvarṇāḥ
Accusativevirāḍvarṇam virāḍvarṇau virāḍvarṇān
Instrumentalvirāḍvarṇena virāḍvarṇābhyām virāḍvarṇaiḥ virāḍvarṇebhiḥ
Dativevirāḍvarṇāya virāḍvarṇābhyām virāḍvarṇebhyaḥ
Ablativevirāḍvarṇāt virāḍvarṇābhyām virāḍvarṇebhyaḥ
Genitivevirāḍvarṇasya virāḍvarṇayoḥ virāḍvarṇānām
Locativevirāḍvarṇe virāḍvarṇayoḥ virāḍvarṇeṣu

Compound virāḍvarṇa -

Adverb -virāḍvarṇam -virāḍvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria