Declension table of ?virāḍaṣṭama

Deva

NeuterSingularDualPlural
Nominativevirāḍaṣṭamam virāḍaṣṭame virāḍaṣṭamāni
Vocativevirāḍaṣṭama virāḍaṣṭame virāḍaṣṭamāni
Accusativevirāḍaṣṭamam virāḍaṣṭame virāḍaṣṭamāni
Instrumentalvirāḍaṣṭamena virāḍaṣṭamābhyām virāḍaṣṭamaiḥ
Dativevirāḍaṣṭamāya virāḍaṣṭamābhyām virāḍaṣṭamebhyaḥ
Ablativevirāḍaṣṭamāt virāḍaṣṭamābhyām virāḍaṣṭamebhyaḥ
Genitivevirāḍaṣṭamasya virāḍaṣṭamayoḥ virāḍaṣṭamānām
Locativevirāḍaṣṭame virāḍaṣṭamayoḥ virāḍaṣṭameṣu

Compound virāḍaṣṭama -

Adverb -virāḍaṣṭamam -virāḍaṣṭamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria