Declension table of ?virāḍaṣṭama

Deva

MasculineSingularDualPlural
Nominativevirāḍaṣṭamaḥ virāḍaṣṭamau virāḍaṣṭamāḥ
Vocativevirāḍaṣṭama virāḍaṣṭamau virāḍaṣṭamāḥ
Accusativevirāḍaṣṭamam virāḍaṣṭamau virāḍaṣṭamān
Instrumentalvirāḍaṣṭamena virāḍaṣṭamābhyām virāḍaṣṭamaiḥ virāḍaṣṭamebhiḥ
Dativevirāḍaṣṭamāya virāḍaṣṭamābhyām virāḍaṣṭamebhyaḥ
Ablativevirāḍaṣṭamāt virāḍaṣṭamābhyām virāḍaṣṭamebhyaḥ
Genitivevirāḍaṣṭamasya virāḍaṣṭamayoḥ virāḍaṣṭamānām
Locativevirāḍaṣṭame virāḍaṣṭamayoḥ virāḍaṣṭameṣu

Compound virāḍaṣṭama -

Adverb -virāḍaṣṭamam -virāḍaṣṭamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria