Declension table of ?vipūyaka

Deva

NeuterSingularDualPlural
Nominativevipūyakam vipūyake vipūyakāni
Vocativevipūyaka vipūyake vipūyakāni
Accusativevipūyakam vipūyake vipūyakāni
Instrumentalvipūyakena vipūyakābhyām vipūyakaiḥ
Dativevipūyakāya vipūyakābhyām vipūyakebhyaḥ
Ablativevipūyakāt vipūyakābhyām vipūyakebhyaḥ
Genitivevipūyakasya vipūyakayoḥ vipūyakānām
Locativevipūyake vipūyakayoḥ vipūyakeṣu

Compound vipūyaka -

Adverb -vipūyakam -vipūyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria