Declension table of ?vipūjana

Deva

MasculineSingularDualPlural
Nominativevipūjanaḥ vipūjanau vipūjanāḥ
Vocativevipūjana vipūjanau vipūjanāḥ
Accusativevipūjanam vipūjanau vipūjanān
Instrumentalvipūjanena vipūjanābhyām vipūjanaiḥ vipūjanebhiḥ
Dativevipūjanāya vipūjanābhyām vipūjanebhyaḥ
Ablativevipūjanāt vipūjanābhyām vipūjanebhyaḥ
Genitivevipūjanasya vipūjanayoḥ vipūjanānām
Locativevipūjane vipūjanayoḥ vipūjaneṣu

Compound vipūjana -

Adverb -vipūjanam -vipūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria