Declension table of ?vipuruṣa

Deva

MasculineSingularDualPlural
Nominativevipuruṣaḥ vipuruṣau vipuruṣāḥ
Vocativevipuruṣa vipuruṣau vipuruṣāḥ
Accusativevipuruṣam vipuruṣau vipuruṣān
Instrumentalvipuruṣeṇa vipuruṣābhyām vipuruṣaiḥ vipuruṣebhiḥ
Dativevipuruṣāya vipuruṣābhyām vipuruṣebhyaḥ
Ablativevipuruṣāt vipuruṣābhyām vipuruṣebhyaḥ
Genitivevipuruṣasya vipuruṣayoḥ vipuruṣāṇām
Locativevipuruṣe vipuruṣayoḥ vipuruṣeṣu

Compound vipuruṣa -

Adverb -vipuruṣam -vipuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria