Declension table of ?vipurīṣā

Deva

FeminineSingularDualPlural
Nominativevipurīṣā vipurīṣe vipurīṣāḥ
Vocativevipurīṣe vipurīṣe vipurīṣāḥ
Accusativevipurīṣām vipurīṣe vipurīṣāḥ
Instrumentalvipurīṣayā vipurīṣābhyām vipurīṣābhiḥ
Dativevipurīṣāyai vipurīṣābhyām vipurīṣābhyaḥ
Ablativevipurīṣāyāḥ vipurīṣābhyām vipurīṣābhyaḥ
Genitivevipurīṣāyāḥ vipurīṣayoḥ vipurīṣāṇām
Locativevipurīṣāyām vipurīṣayoḥ vipurīṣāsu

Adverb -vipurīṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria