Declension table of ?vipura

Deva

NeuterSingularDualPlural
Nominativevipuram vipure vipurāṇi
Vocativevipura vipure vipurāṇi
Accusativevipuram vipure vipurāṇi
Instrumentalvipureṇa vipurābhyām vipuraiḥ
Dativevipurāya vipurābhyām vipurebhyaḥ
Ablativevipurāt vipurābhyām vipurebhyaḥ
Genitivevipurasya vipurayoḥ vipurāṇām
Locativevipure vipurayoḥ vipureṣu

Compound vipura -

Adverb -vipuram -vipurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria