Declension table of ?vipulekṣaṇā

Deva

FeminineSingularDualPlural
Nominativevipulekṣaṇā vipulekṣaṇe vipulekṣaṇāḥ
Vocativevipulekṣaṇe vipulekṣaṇe vipulekṣaṇāḥ
Accusativevipulekṣaṇām vipulekṣaṇe vipulekṣaṇāḥ
Instrumentalvipulekṣaṇayā vipulekṣaṇābhyām vipulekṣaṇābhiḥ
Dativevipulekṣaṇāyai vipulekṣaṇābhyām vipulekṣaṇābhyaḥ
Ablativevipulekṣaṇāyāḥ vipulekṣaṇābhyām vipulekṣaṇābhyaḥ
Genitivevipulekṣaṇāyāḥ vipulekṣaṇayoḥ vipulekṣaṇānām
Locativevipulekṣaṇāyām vipulekṣaṇayoḥ vipulekṣaṇāsu

Adverb -vipulekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria