Declension table of ?vipulekṣaṇa

Deva

NeuterSingularDualPlural
Nominativevipulekṣaṇam vipulekṣaṇe vipulekṣaṇāni
Vocativevipulekṣaṇa vipulekṣaṇe vipulekṣaṇāni
Accusativevipulekṣaṇam vipulekṣaṇe vipulekṣaṇāni
Instrumentalvipulekṣaṇena vipulekṣaṇābhyām vipulekṣaṇaiḥ
Dativevipulekṣaṇāya vipulekṣaṇābhyām vipulekṣaṇebhyaḥ
Ablativevipulekṣaṇāt vipulekṣaṇābhyām vipulekṣaṇebhyaḥ
Genitivevipulekṣaṇasya vipulekṣaṇayoḥ vipulekṣaṇānām
Locativevipulekṣaṇe vipulekṣaṇayoḥ vipulekṣaṇeṣu

Compound vipulekṣaṇa -

Adverb -vipulekṣaṇam -vipulekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria