Declension table of ?vipulekṣaṇa

Deva

MasculineSingularDualPlural
Nominativevipulekṣaṇaḥ vipulekṣaṇau vipulekṣaṇāḥ
Vocativevipulekṣaṇa vipulekṣaṇau vipulekṣaṇāḥ
Accusativevipulekṣaṇam vipulekṣaṇau vipulekṣaṇān
Instrumentalvipulekṣaṇena vipulekṣaṇābhyām vipulekṣaṇaiḥ vipulekṣaṇebhiḥ
Dativevipulekṣaṇāya vipulekṣaṇābhyām vipulekṣaṇebhyaḥ
Ablativevipulekṣaṇāt vipulekṣaṇābhyām vipulekṣaṇebhyaḥ
Genitivevipulekṣaṇasya vipulekṣaṇayoḥ vipulekṣaṇānām
Locativevipulekṣaṇe vipulekṣaṇayoḥ vipulekṣaṇeṣu

Compound vipulekṣaṇa -

Adverb -vipulekṣaṇam -vipulekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria