Declension table of ?vipulagrīvā

Deva

FeminineSingularDualPlural
Nominativevipulagrīvā vipulagrīve vipulagrīvāḥ
Vocativevipulagrīve vipulagrīve vipulagrīvāḥ
Accusativevipulagrīvām vipulagrīve vipulagrīvāḥ
Instrumentalvipulagrīvayā vipulagrīvābhyām vipulagrīvābhiḥ
Dativevipulagrīvāyai vipulagrīvābhyām vipulagrīvābhyaḥ
Ablativevipulagrīvāyāḥ vipulagrīvābhyām vipulagrīvābhyaḥ
Genitivevipulagrīvāyāḥ vipulagrīvayoḥ vipulagrīvāṇām
Locativevipulagrīvāyām vipulagrīvayoḥ vipulagrīvāsu

Adverb -vipulagrīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria