Declension table of ?vipulārthabhogavatā

Deva

FeminineSingularDualPlural
Nominativevipulārthabhogavatā vipulārthabhogavate vipulārthabhogavatāḥ
Vocativevipulārthabhogavate vipulārthabhogavate vipulārthabhogavatāḥ
Accusativevipulārthabhogavatām vipulārthabhogavate vipulārthabhogavatāḥ
Instrumentalvipulārthabhogavatayā vipulārthabhogavatābhyām vipulārthabhogavatābhiḥ
Dativevipulārthabhogavatāyai vipulārthabhogavatābhyām vipulārthabhogavatābhyaḥ
Ablativevipulārthabhogavatāyāḥ vipulārthabhogavatābhyām vipulārthabhogavatābhyaḥ
Genitivevipulārthabhogavatāyāḥ vipulārthabhogavatayoḥ vipulārthabhogavatānām
Locativevipulārthabhogavatāyām vipulārthabhogavatayoḥ vipulārthabhogavatāsu

Adverb -vipulārthabhogavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria