Declension table of ?vipuṭa

Deva

MasculineSingularDualPlural
Nominativevipuṭaḥ vipuṭau vipuṭāḥ
Vocativevipuṭa vipuṭau vipuṭāḥ
Accusativevipuṭam vipuṭau vipuṭān
Instrumentalvipuṭena vipuṭābhyām vipuṭaiḥ vipuṭebhiḥ
Dativevipuṭāya vipuṭābhyām vipuṭebhyaḥ
Ablativevipuṭāt vipuṭābhyām vipuṭebhyaḥ
Genitivevipuṭasya vipuṭayoḥ vipuṭānām
Locativevipuṭe vipuṭayoḥ vipuṭeṣu

Compound vipuṭa -

Adverb -vipuṭam -vipuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria