Declension table of ?vipuṃsakā

Deva

FeminineSingularDualPlural
Nominativevipuṃsakā vipuṃsake vipuṃsakāḥ
Vocativevipuṃsake vipuṃsake vipuṃsakāḥ
Accusativevipuṃsakām vipuṃsake vipuṃsakāḥ
Instrumentalvipuṃsakayā vipuṃsakābhyām vipuṃsakābhiḥ
Dativevipuṃsakāyai vipuṃsakābhyām vipuṃsakābhyaḥ
Ablativevipuṃsakāyāḥ vipuṃsakābhyām vipuṃsakābhyaḥ
Genitivevipuṃsakāyāḥ vipuṃsakayoḥ vipuṃsakānām
Locativevipuṃsakāyām vipuṃsakayoḥ vipuṃsakāsu

Adverb -vipuṃsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria