Declension table of ?vipruta

Deva

NeuterSingularDualPlural
Nominativeviprutam viprute viprutāni
Vocativevipruta viprute viprutāni
Accusativeviprutam viprute viprutāni
Instrumentalviprutena viprutābhyām viprutaiḥ
Dativeviprutāya viprutābhyām viprutebhyaḥ
Ablativeviprutāt viprutābhyām viprutebhyaḥ
Genitiveviprutasya viprutayoḥ viprutānām
Locativeviprute viprutayoḥ vipruteṣu

Compound vipruta -

Adverb -viprutam -viprutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria