Declension table of ?vipruta

Deva

MasculineSingularDualPlural
Nominativeviprutaḥ viprutau viprutāḥ
Vocativevipruta viprutau viprutāḥ
Accusativeviprutam viprutau viprutān
Instrumentalviprutena viprutābhyām viprutaiḥ viprutebhiḥ
Dativeviprutāya viprutābhyām viprutebhyaḥ
Ablativeviprutāt viprutābhyām viprutebhyaḥ
Genitiveviprutasya viprutayoḥ viprutānām
Locativeviprute viprutayoḥ vipruteṣu

Compound vipruta -

Adverb -viprutam -viprutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria