Declension table of ?vipruṣmatā

Deva

FeminineSingularDualPlural
Nominativevipruṣmatā vipruṣmate vipruṣmatāḥ
Vocativevipruṣmate vipruṣmate vipruṣmatāḥ
Accusativevipruṣmatām vipruṣmate vipruṣmatāḥ
Instrumentalvipruṣmatayā vipruṣmatābhyām vipruṣmatābhiḥ
Dativevipruṣmatāyai vipruṣmatābhyām vipruṣmatābhyaḥ
Ablativevipruṣmatāyāḥ vipruṣmatābhyām vipruṣmatābhyaḥ
Genitivevipruṣmatāyāḥ vipruṣmatayoḥ vipruṣmatānām
Locativevipruṣmatāyām vipruṣmatayoḥ vipruṣmatāsu

Adverb -vipruṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria