Declension table of ?vipruṣmat

Deva

NeuterSingularDualPlural
Nominativevipruṣmat vipruṣmantī vipruṣmatī vipruṣmanti
Vocativevipruṣmat vipruṣmantī vipruṣmatī vipruṣmanti
Accusativevipruṣmat vipruṣmantī vipruṣmatī vipruṣmanti
Instrumentalvipruṣmatā vipruṣmadbhyām vipruṣmadbhiḥ
Dativevipruṣmate vipruṣmadbhyām vipruṣmadbhyaḥ
Ablativevipruṣmataḥ vipruṣmadbhyām vipruṣmadbhyaḥ
Genitivevipruṣmataḥ vipruṣmatoḥ vipruṣmatām
Locativevipruṣmati vipruṣmatoḥ vipruṣmatsu

Adverb -vipruṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria