Declension table of ?vipruṣmat

Deva

MasculineSingularDualPlural
Nominativevipruṣmān vipruṣmantau vipruṣmantaḥ
Vocativevipruṣman vipruṣmantau vipruṣmantaḥ
Accusativevipruṣmantam vipruṣmantau vipruṣmataḥ
Instrumentalvipruṣmatā vipruṣmadbhyām vipruṣmadbhiḥ
Dativevipruṣmate vipruṣmadbhyām vipruṣmadbhyaḥ
Ablativevipruṣmataḥ vipruṣmadbhyām vipruṣmadbhyaḥ
Genitivevipruṣmataḥ vipruṣmatoḥ vipruṣmatām
Locativevipruṣmati vipruṣmatoḥ vipruṣmatsu

Compound vipruṣmat -

Adverb -vipruṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria