Declension table of ?vipruṣa

Deva

MasculineSingularDualPlural
Nominativevipruṣaḥ vipruṣau vipruṣāḥ
Vocativevipruṣa vipruṣau vipruṣāḥ
Accusativevipruṣam vipruṣau vipruṣān
Instrumentalvipruṣeṇa vipruṣābhyām vipruṣaiḥ vipruṣebhiḥ
Dativevipruṣāya vipruṣābhyām vipruṣebhyaḥ
Ablativevipruṣāt vipruṣābhyām vipruṣebhyaḥ
Genitivevipruṣasya vipruṣayoḥ vipruṣāṇām
Locativevipruṣe vipruṣayoḥ vipruṣeṣu

Compound vipruṣa -

Adverb -vipruṣam -vipruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria