Declension table of ?vipruḍḍhoma

Deva

MasculineSingularDualPlural
Nominativevipruḍḍhomaḥ vipruḍḍhomau vipruḍḍhomāḥ
Vocativevipruḍḍhoma vipruḍḍhomau vipruḍḍhomāḥ
Accusativevipruḍḍhomam vipruḍḍhomau vipruḍḍhomān
Instrumentalvipruḍḍhomena vipruḍḍhomābhyām vipruḍḍhomaiḥ vipruḍḍhomebhiḥ
Dativevipruḍḍhomāya vipruḍḍhomābhyām vipruḍḍhomebhyaḥ
Ablativevipruḍḍhomāt vipruḍḍhomābhyām vipruḍḍhomebhyaḥ
Genitivevipruḍḍhomasya vipruḍḍhomayoḥ vipruḍḍhomānām
Locativevipruḍḍhome vipruḍḍhomayoḥ vipruḍḍhomeṣu

Compound vipruḍḍhoma -

Adverb -vipruḍḍhomam -vipruḍḍhomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria