Declension table of ?viproṣitabhartṛkā

Deva

FeminineSingularDualPlural
Nominativeviproṣitabhartṛkā viproṣitabhartṛke viproṣitabhartṛkāḥ
Vocativeviproṣitabhartṛke viproṣitabhartṛke viproṣitabhartṛkāḥ
Accusativeviproṣitabhartṛkām viproṣitabhartṛke viproṣitabhartṛkāḥ
Instrumentalviproṣitabhartṛkayā viproṣitabhartṛkābhyām viproṣitabhartṛkābhiḥ
Dativeviproṣitabhartṛkāyai viproṣitabhartṛkābhyām viproṣitabhartṛkābhyaḥ
Ablativeviproṣitabhartṛkāyāḥ viproṣitabhartṛkābhyām viproṣitabhartṛkābhyaḥ
Genitiveviproṣitabhartṛkāyāḥ viproṣitabhartṛkayoḥ viproṣitabhartṛkāṇām
Locativeviproṣitabhartṛkāyām viproṣitabhartṛkayoḥ viproṣitabhartṛkāsu

Adverb -viproṣitabhartṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria