Declension table of ?vipriyakāriṇī

Deva

FeminineSingularDualPlural
Nominativevipriyakāriṇī vipriyakāriṇyau vipriyakāriṇyaḥ
Vocativevipriyakāriṇi vipriyakāriṇyau vipriyakāriṇyaḥ
Accusativevipriyakāriṇīm vipriyakāriṇyau vipriyakāriṇīḥ
Instrumentalvipriyakāriṇyā vipriyakāriṇībhyām vipriyakāriṇībhiḥ
Dativevipriyakāriṇyai vipriyakāriṇībhyām vipriyakāriṇībhyaḥ
Ablativevipriyakāriṇyāḥ vipriyakāriṇībhyām vipriyakāriṇībhyaḥ
Genitivevipriyakāriṇyāḥ vipriyakāriṇyoḥ vipriyakāriṇīnām
Locativevipriyakāriṇyām vipriyakāriṇyoḥ vipriyakāriṇīṣu

Compound vipriyakāriṇi - vipriyakāriṇī -

Adverb -vipriyakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria