Declension table of ?vipriyaṅkarā

Deva

FeminineSingularDualPlural
Nominativevipriyaṅkarā vipriyaṅkare vipriyaṅkarāḥ
Vocativevipriyaṅkare vipriyaṅkare vipriyaṅkarāḥ
Accusativevipriyaṅkarām vipriyaṅkare vipriyaṅkarāḥ
Instrumentalvipriyaṅkarayā vipriyaṅkarābhyām vipriyaṅkarābhiḥ
Dativevipriyaṅkarāyai vipriyaṅkarābhyām vipriyaṅkarābhyaḥ
Ablativevipriyaṅkarāyāḥ vipriyaṅkarābhyām vipriyaṅkarābhyaḥ
Genitivevipriyaṅkarāyāḥ vipriyaṅkarayoḥ vipriyaṅkarāṇām
Locativevipriyaṅkarāyām vipriyaṅkarayoḥ vipriyaṅkarāsu

Adverb -vipriyaṅkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria