Declension table of ?vipriyaṅkara

Deva

MasculineSingularDualPlural
Nominativevipriyaṅkaraḥ vipriyaṅkarau vipriyaṅkarāḥ
Vocativevipriyaṅkara vipriyaṅkarau vipriyaṅkarāḥ
Accusativevipriyaṅkaram vipriyaṅkarau vipriyaṅkarān
Instrumentalvipriyaṅkareṇa vipriyaṅkarābhyām vipriyaṅkaraiḥ vipriyaṅkarebhiḥ
Dativevipriyaṅkarāya vipriyaṅkarābhyām vipriyaṅkarebhyaḥ
Ablativevipriyaṅkarāt vipriyaṅkarābhyām vipriyaṅkarebhyaḥ
Genitivevipriyaṅkarasya vipriyaṅkarayoḥ vipriyaṅkarāṇām
Locativevipriyaṅkare vipriyaṅkarayoḥ vipriyaṅkareṣu

Compound vipriyaṅkara -

Adverb -vipriyaṅkaram -vipriyaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria