Declension table of ?vipreta

Deva

MasculineSingularDualPlural
Nominativevipretaḥ vipretau vipretāḥ
Vocativevipreta vipretau vipretāḥ
Accusativevipretam vipretau vipretān
Instrumentalvipretena vipretābhyām vipretaiḥ vipretebhiḥ
Dativevipretāya vipretābhyām vipretebhyaḥ
Ablativevipretāt vipretābhyām vipretebhyaḥ
Genitivevipretasya vipretayoḥ vipretānām
Locativeviprete vipretayoḥ vipreteṣu

Compound vipreta -

Adverb -vipretam -vipretāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria