Declension table of ?vipreman

Deva

NeuterSingularDualPlural
Nominativeviprema vipremṇī vipremāṇi
Vocativevipreman viprema vipremṇī vipremāṇi
Accusativeviprema vipremṇī vipremāṇi
Instrumentalvipremṇā vipremabhyām vipremabhiḥ
Dativevipremṇe vipremabhyām vipremabhyaḥ
Ablativevipremṇaḥ vipremabhyām vipremabhyaḥ
Genitivevipremṇaḥ vipremṇoḥ vipremṇām
Locativevipremṇi vipremaṇi vipremṇoḥ vipremasu

Compound viprema -

Adverb -viprema -vipremam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria