Declension table of ?viprekṣitrī

Deva

FeminineSingularDualPlural
Nominativeviprekṣitrī viprekṣitryau viprekṣitryaḥ
Vocativeviprekṣitri viprekṣitryau viprekṣitryaḥ
Accusativeviprekṣitrīm viprekṣitryau viprekṣitrīḥ
Instrumentalviprekṣitryā viprekṣitrībhyām viprekṣitrībhiḥ
Dativeviprekṣitryai viprekṣitrībhyām viprekṣitrībhyaḥ
Ablativeviprekṣitryāḥ viprekṣitrībhyām viprekṣitrībhyaḥ
Genitiveviprekṣitryāḥ viprekṣitryoḥ viprekṣitrīṇām
Locativeviprekṣitryām viprekṣitryoḥ viprekṣitrīṣu

Compound viprekṣitri - viprekṣitrī -

Adverb -viprekṣitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria