Declension table of ?viprekṣita

Deva

NeuterSingularDualPlural
Nominativeviprekṣitam viprekṣite viprekṣitāni
Vocativeviprekṣita viprekṣite viprekṣitāni
Accusativeviprekṣitam viprekṣite viprekṣitāni
Instrumentalviprekṣitena viprekṣitābhyām viprekṣitaiḥ
Dativeviprekṣitāya viprekṣitābhyām viprekṣitebhyaḥ
Ablativeviprekṣitāt viprekṣitābhyām viprekṣitebhyaḥ
Genitiveviprekṣitasya viprekṣitayoḥ viprekṣitānām
Locativeviprekṣite viprekṣitayoḥ viprekṣiteṣu

Compound viprekṣita -

Adverb -viprekṣitam -viprekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria