Declension table of ?viprekṣaṇa

Deva

NeuterSingularDualPlural
Nominativeviprekṣaṇam viprekṣaṇe viprekṣaṇāni
Vocativeviprekṣaṇa viprekṣaṇe viprekṣaṇāni
Accusativeviprekṣaṇam viprekṣaṇe viprekṣaṇāni
Instrumentalviprekṣaṇena viprekṣaṇābhyām viprekṣaṇaiḥ
Dativeviprekṣaṇāya viprekṣaṇābhyām viprekṣaṇebhyaḥ
Ablativeviprekṣaṇāt viprekṣaṇābhyām viprekṣaṇebhyaḥ
Genitiveviprekṣaṇasya viprekṣaṇayoḥ viprekṣaṇānām
Locativeviprekṣaṇe viprekṣaṇayoḥ viprekṣaṇeṣu

Compound viprekṣaṇa -

Adverb -viprekṣaṇam -viprekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria