Declension table of ?viprayojita

Deva

NeuterSingularDualPlural
Nominativeviprayojitam viprayojite viprayojitāni
Vocativeviprayojita viprayojite viprayojitāni
Accusativeviprayojitam viprayojite viprayojitāni
Instrumentalviprayojitena viprayojitābhyām viprayojitaiḥ
Dativeviprayojitāya viprayojitābhyām viprayojitebhyaḥ
Ablativeviprayojitāt viprayojitābhyām viprayojitebhyaḥ
Genitiveviprayojitasya viprayojitayoḥ viprayojitānām
Locativeviprayojite viprayojitayoḥ viprayojiteṣu

Compound viprayojita -

Adverb -viprayojitam -viprayojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria